सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्ननाख / संननाख
सन्नेखतुः / संनेखतुः
सन्नेखुः / संनेखुः
मध्यम
सन्नेखिथ / संनेखिथ
सन्नेखथुः / संनेखथुः
सन्नेख / संनेख
उत्तम
सन्ननख / संननख / सन्ननाख / संननाख
सन्नेखिव / संनेखिव
सन्नेखिम / संनेखिम