सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नखति / संनखति
सन्नखतः / संनखतः
सन्नखन्ति / संनखन्ति
मध्यम
सन्नखसि / संनखसि
सन्नखथः / संनखथः
सन्नखथ / संनखथ
उत्तम
सन्नखामि / संनखामि
सन्नखावः / संनखावः
सन्नखामः / संनखामः