सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नख्यात् / संनख्यात् / सन्नख्याद् / संनख्याद्
सन्नख्यास्ताम् / संनख्यास्ताम्
सन्नख्यासुः / संनख्यासुः
मध्यम
सन्नख्याः / संनख्याः
सन्नख्यास्तम् / संनख्यास्तम्
सन्नख्यास्त / संनख्यास्त
उत्तम
सन्नख्यासम् / संनख्यासम्
सन्नख्यास्व / संनख्यास्व
सन्नख्यास्म / संनख्यास्म