सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यताम् / संदङ्घ्यताम्
सन्दङ्घ्येताम् / संदङ्घ्येताम्
सन्दङ्घ्यन्ताम् / संदङ्घ्यन्ताम्
मध्यम
सन्दङ्घ्यस्व / संदङ्घ्यस्व
सन्दङ्घ्येथाम् / संदङ्घ्येथाम्
सन्दङ्घ्यध्वम् / संदङ्घ्यध्वम्
उत्तम
सन्दङ्घ्यै / संदङ्घ्यै
सन्दङ्घ्यावहै / संदङ्घ्यावहै
सन्दङ्घ्यामहै / संदङ्घ्यामहै