सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घिता / संदङ्घिता
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारः / संदङ्घितारः
मध्यम
सन्दङ्घितासे / संदङ्घितासे
सन्दङ्घितासाथे / संदङ्घितासाथे
सन्दङ्घिताध्वे / संदङ्घिताध्वे
उत्तम
सन्दङ्घिताहे / संदङ्घिताहे
सन्दङ्घितास्वहे / संदङ्घितास्वहे
सन्दङ्घितास्महे / संदङ्घितास्महे