सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घिषीष्ट / संदङ्घिषीष्ट
सन्दङ्घिषीयास्ताम् / संदङ्घिषीयास्ताम्
सन्दङ्घिषीरन् / संदङ्घिषीरन्
मध्यम
सन्दङ्घिषीष्ठाः / संदङ्घिषीष्ठाः
सन्दङ्घिषीयास्थाम् / संदङ्घिषीयास्थाम्
सन्दङ्घिषीध्वम् / संदङ्घिषीध्वम्
उत्तम
सन्दङ्घिषीय / संदङ्घिषीय
सन्दङ्घिषीवहि / संदङ्घिषीवहि
सन्दङ्घिषीमहि / संदङ्घिषीमहि