सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घेत् / संदङ्घेत् / सन्दङ्घेद् / संदङ्घेद्
सन्दङ्घेताम् / संदङ्घेताम्
सन्दङ्घेयुः / संदङ्घेयुः
मध्यम
सन्दङ्घेः / संदङ्घेः
सन्दङ्घेतम् / संदङ्घेतम्
सन्दङ्घेत / संदङ्घेत
उत्तम
सन्दङ्घेयम् / संदङ्घेयम्
सन्दङ्घेव / संदङ्घेव
सन्दङ्घेम / संदङ्घेम