सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घिष्यति / संदङ्घिष्यति
सन्दङ्घिष्यतः / संदङ्घिष्यतः
सन्दङ्घिष्यन्ति / संदङ्घिष्यन्ति
मध्यम
सन्दङ्घिष्यसि / संदङ्घिष्यसि
सन्दङ्घिष्यथः / संदङ्घिष्यथः
सन्दङ्घिष्यथ / संदङ्घिष्यथ
उत्तम
सन्दङ्घिष्यामि / संदङ्घिष्यामि
सन्दङ्घिष्यावः / संदङ्घिष्यावः
सन्दङ्घिष्यामः / संदङ्घिष्यामः