सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घिता / संदङ्घिता
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारः / संदङ्घितारः
मध्यम
सन्दङ्घितासि / संदङ्घितासि
सन्दङ्घितास्थः / संदङ्घितास्थः
सन्दङ्घितास्थ / संदङ्घितास्थ
उत्तम
सन्दङ्घितास्मि / संदङ्घितास्मि
सन्दङ्घितास्वः / संदङ्घितास्वः
सन्दङ्घितास्मः / संदङ्घितास्मः