सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्दङ्घ्यात् / संदङ्घ्यात् / सन्दङ्घ्याद् / संदङ्घ्याद्
सन्दङ्घ्यास्ताम् / संदङ्घ्यास्ताम्
सन्दङ्घ्यासुः / संदङ्घ्यासुः
मध्यम
सन्दङ्घ्याः / संदङ्घ्याः
सन्दङ्घ्यास्तम् / संदङ्घ्यास्तम्
सन्दङ्घ्यास्त / संदङ्घ्यास्त
उत्तम
सन्दङ्घ्यासम् / संदङ्घ्यासम्
सन्दङ्घ्यास्व / संदङ्घ्यास्व
सन्दङ्घ्यास्म / संदङ्घ्यास्म