सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
मध्यम
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
उत्तम
सन्त्रौकिषीय / संत्रौकिषीय
सन्त्रौकिषीवहि / संत्रौकिषीवहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि