सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौकेत / संत्रौकेत
सन्त्रौकेयाताम् / संत्रौकेयाताम्
सन्त्रौकेरन् / संत्रौकेरन्
मध्यम
सन्त्रौकेथाः / संत्रौकेथाः
सन्त्रौकेयाथाम् / संत्रौकेयाथाम्
सन्त्रौकेध्वम् / संत्रौकेध्वम्
उत्तम
सन्त्रौकेय / संत्रौकेय
सन्त्रौकेवहि / संत्रौकेवहि
सन्त्रौकेमहि / संत्रौकेमहि