सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
मध्यम
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
उत्तम
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे