सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकिरे / संतुत्रौकिरे
मध्यम
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
उत्तम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे