सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्त्रौकते / संत्रौकते
सन्त्रौकेते / संत्रौकेते
सन्त्रौकन्ते / संत्रौकन्ते
मध्यम
सन्त्रौकसे / संत्रौकसे
सन्त्रौकेथे / संत्रौकेथे
सन्त्रौकध्वे / संत्रौकध्वे
उत्तम
सन्त्रौके / संत्रौके
सन्त्रौकावहे / संत्रौकावहे
सन्त्रौकामहे / संत्रौकामहे