सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समत्रौकत
समत्रौकेताम्
समत्रौकन्त
मध्यम
समत्रौकथाः
समत्रौकेथाम्
समत्रौकध्वम्
उत्तम
समत्रौके
समत्रौकावहि
समत्रौकामहि