सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीक्येत / संतीक्येत
सन्तीक्येयाताम् / संतीक्येयाताम्
सन्तीक्येरन् / संतीक्येरन्
मध्यम
सन्तीक्येथाः / संतीक्येथाः
सन्तीक्येयाथाम् / संतीक्येयाथाम्
सन्तीक्येध्वम् / संतीक्येध्वम्
उत्तम
सन्तीक्येय / संतीक्येय
सन्तीक्येवहि / संतीक्येवहि
सन्तीक्येमहि / संतीक्येमहि