सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीकिष्यते / संतीकिष्यते
सन्तीकिष्येते / संतीकिष्येते
सन्तीकिष्यन्ते / संतीकिष्यन्ते
मध्यम
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
उत्तम
सन्तीकिष्ये / संतीकिष्ये
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकिष्यामहे / संतीकिष्यामहे