सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीक्यते / संतीक्यते
सन्तीक्येते / संतीक्येते
सन्तीक्यन्ते / संतीक्यन्ते
मध्यम
सन्तीक्यसे / संतीक्यसे
सन्तीक्येथे / संतीक्येथे
सन्तीक्यध्वे / संतीक्यध्वे
उत्तम
सन्तीक्ये / संतीक्ये
सन्तीक्यावहे / संतीक्यावहे
सन्तीक्यामहे / संतीक्यामहे