सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तीकते / संतीकते
सन्तीकेते / संतीकेते
सन्तीकन्ते / संतीकन्ते
मध्यम
सन्तीकसे / संतीकसे
सन्तीकेथे / संतीकेथे
सन्तीकध्वे / संतीकध्वे
उत्तम
सन्तीके / संतीके
सन्तीकावहे / संतीकावहे
सन्तीकामहे / संतीकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तितीके / संतितीके
सन्तितीकाते / संतितीकाते
सन्तितीकिरे / संतितीकिरे
मध्यम
सन्तितीकिषे / संतितीकिषे
सन्तितीकाथे / संतितीकाथे
सन्तितीकिध्वे / संतितीकिध्वे
उत्तम
सन्तितीके / संतितीके
सन्तितीकिवहे / संतितीकिवहे
सन्तितीकिमहे / संतितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तीकिता / संतीकिता
सन्तीकितारौ / संतीकितारौ
सन्तीकितारः / संतीकितारः
मध्यम
सन्तीकितासे / संतीकितासे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकिताध्वे / संतीकिताध्वे
उत्तम
सन्तीकिताहे / संतीकिताहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकितास्महे / संतीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तीकिष्यते / संतीकिष्यते
सन्तीकिष्येते / संतीकिष्येते
सन्तीकिष्यन्ते / संतीकिष्यन्ते
मध्यम
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
उत्तम
सन्तीकिष्ये / संतीकिष्ये
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकिष्यामहे / संतीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तीकताम् / संतीकताम्
सन्तीकेताम् / संतीकेताम्
सन्तीकन्ताम् / संतीकन्ताम्
मध्यम
सन्तीकस्व / संतीकस्व
सन्तीकेथाम् / संतीकेथाम्
सन्तीकध्वम् / संतीकध्वम्
उत्तम
सन्तीकै / संतीकै
सन्तीकावहै / संतीकावहै
सन्तीकामहै / संतीकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समतीकत
समतीकेताम्
समतीकन्त
मध्यम
समतीकथाः
समतीकेथाम्
समतीकध्वम्
उत्तम
समतीके
समतीकावहि
समतीकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तीकेत / संतीकेत
सन्तीकेयाताम् / संतीकेयाताम्
सन्तीकेरन् / संतीकेरन्
मध्यम
सन्तीकेथाः / संतीकेथाः
सन्तीकेयाथाम् / संतीकेयाथाम्
सन्तीकेध्वम् / संतीकेध्वम्
उत्तम
सन्तीकेय / संतीकेय
सन्तीकेवहि / संतीकेवहि
सन्तीकेमहि / संतीकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तीकिषीष्ट / संतीकिषीष्ट
सन्तीकिषीयास्ताम् / संतीकिषीयास्ताम्
सन्तीकिषीरन् / संतीकिषीरन्
मध्यम
सन्तीकिषीष्ठाः / संतीकिषीष्ठाः
सन्तीकिषीयास्थाम् / संतीकिषीयास्थाम्
सन्तीकिषीध्वम् / संतीकिषीध्वम्
उत्तम
सन्तीकिषीय / संतीकिषीय
सन्तीकिषीवहि / संतीकिषीवहि
सन्तीकिषीमहि / संतीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समतीकिष्ट
समतीकिषाताम्
समतीकिषत
मध्यम
समतीकिष्ठाः
समतीकिषाथाम्
समतीकिढ्वम्
उत्तम
समतीकिषि
समतीकिष्वहि
समतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समतीकिष्यत
समतीकिष्येताम्
समतीकिष्यन्त
मध्यम
समतीकिष्यथाः
समतीकिष्येथाम्
समतीकिष्यध्वम्
उत्तम
समतीकिष्ये
समतीकिष्यावहि
समतीकिष्यामहि