सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीकेत / संतीकेत
सन्तीकेयाताम् / संतीकेयाताम्
सन्तीकेरन् / संतीकेरन्
मध्यम
सन्तीकेथाः / संतीकेथाः
सन्तीकेयाथाम् / संतीकेयाथाम्
सन्तीकेध्वम् / संतीकेध्वम्
उत्तम
सन्तीकेय / संतीकेय
सन्तीकेवहि / संतीकेवहि
सन्तीकेमहि / संतीकेमहि