सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीकताम् / संतीकताम्
सन्तीकेताम् / संतीकेताम्
सन्तीकन्ताम् / संतीकन्ताम्
मध्यम
सन्तीकस्व / संतीकस्व
सन्तीकेथाम् / संतीकेथाम्
सन्तीकध्वम् / संतीकध्वम्
उत्तम
सन्तीकै / संतीकै
सन्तीकावहै / संतीकावहै
सन्तीकामहै / संतीकामहै