सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीकिता / संतीकिता
सन्तीकितारौ / संतीकितारौ
सन्तीकितारः / संतीकितारः
मध्यम
सन्तीकितासे / संतीकितासे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकिताध्वे / संतीकिताध्वे
उत्तम
सन्तीकिताहे / संतीकिताहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकितास्महे / संतीकितास्महे