सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीकते / संतीकते
सन्तीकेते / संतीकेते
सन्तीकन्ते / संतीकन्ते
मध्यम
सन्तीकसे / संतीकसे
सन्तीकेथे / संतीकेथे
सन्तीकध्वे / संतीकध्वे
उत्तम
सन्तीके / संतीके
सन्तीकावहे / संतीकावहे
सन्तीकामहे / संतीकामहे