सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समतीकत
समतीकेताम्
समतीकन्त
मध्यम
समतीकथाः
समतीकेथाम्
समतीकध्वम्
उत्तम
समतीके
समतीकावहि
समतीकामहि