सम् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तीकिषीष्ट / संतीकिषीष्ट
सन्तीकिषीयास्ताम् / संतीकिषीयास्ताम्
सन्तीकिषीरन् / संतीकिषीरन्
मध्यम
सन्तीकिषीष्ठाः / संतीकिषीष्ठाः
सन्तीकिषीयास्थाम् / संतीकिषीयास्थाम्
सन्तीकिषीध्वम् / संतीकिषीध्वम्
उत्तम
सन्तीकिषीय / संतीकिषीय
सन्तीकिषीवहि / संतीकिषीवहि
सन्तीकिषीमहि / संतीकिषीमहि