सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टिक्यताम् / संटिक्यताम्
सण्टिक्येताम् / संटिक्येताम्
सण्टिक्यन्ताम् / संटिक्यन्ताम्
मध्यम
सण्टिक्यस्व / संटिक्यस्व
सण्टिक्येथाम् / संटिक्येथाम्
सण्टिक्यध्वम् / संटिक्यध्वम्
उत्तम
सण्टिक्यै / संटिक्यै
सण्टिक्यावहै / संटिक्यावहै
सण्टिक्यामहै / संटिक्यामहै