सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टेकेत / संटेकेत
सण्टेकेयाताम् / संटेकेयाताम्
सण्टेकेरन् / संटेकेरन्
मध्यम
सण्टेकेथाः / संटेकेथाः
सण्टेकेयाथाम् / संटेकेयाथाम्
सण्टेकेध्वम् / संटेकेध्वम्
उत्तम
सण्टेकेय / संटेकेय
सण्टेकेवहि / संटेकेवहि
सण्टेकेमहि / संटेकेमहि