सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समटेकिष्यत
समटेकिष्येताम्
समटेकिष्यन्त
मध्यम
समटेकिष्यथाः
समटेकिष्येथाम्
समटेकिष्यध्वम्
उत्तम
समटेकिष्ये
समटेकिष्यावहि
समटेकिष्यामहि