सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टेकिता / संटेकिता
सण्टेकितारौ / संटेकितारौ
सण्टेकितारः / संटेकितारः
मध्यम
सण्टेकितासे / संटेकितासे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकिताध्वे / संटेकिताध्वे
उत्तम
सण्टेकिताहे / संटेकिताहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकितास्महे / संटेकितास्महे