सम् + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सण्टेकते / संटेकते
सण्टेकेते / संटेकेते
सण्टेकन्ते / संटेकन्ते
मध्यम
सण्टेकसे / संटेकसे
सण्टेकेथे / संटेकेथे
सण्टेकध्वे / संटेकध्वे
उत्तम
सण्टेके / संटेके
सण्टेकावहे / संटेकावहे
सण्टेकामहे / संटेकामहे