सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चन्द्येत / संचन्द्येत
सञ्चन्द्येयाताम् / संचन्द्येयाताम्
सञ्चन्द्येरन् / संचन्द्येरन्
मध्यम
सञ्चन्द्येथाः / संचन्द्येथाः
सञ्चन्द्येयाथाम् / संचन्द्येयाथाम्
सञ्चन्द्येध्वम् / संचन्द्येध्वम्
उत्तम
सञ्चन्द्येय / संचन्द्येय
सञ्चन्द्येवहि / संचन्द्येवहि
सञ्चन्द्येमहि / संचन्द्येमहि