सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चन्दिष्यते / संचन्दिष्यते
सञ्चन्दिष्येते / संचन्दिष्येते
सञ्चन्दिष्यन्ते / संचन्दिष्यन्ते
मध्यम
सञ्चन्दिष्यसे / संचन्दिष्यसे
सञ्चन्दिष्येथे / संचन्दिष्येथे
सञ्चन्दिष्यध्वे / संचन्दिष्यध्वे
उत्तम
सञ्चन्दिष्ये / संचन्दिष्ये
सञ्चन्दिष्यावहे / संचन्दिष्यावहे
सञ्चन्दिष्यामहे / संचन्दिष्यामहे