सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चन्दिषीष्ट / संचन्दिषीष्ट
सञ्चन्दिषीयास्ताम् / संचन्दिषीयास्ताम्
सञ्चन्दिषीरन् / संचन्दिषीरन्
मध्यम
सञ्चन्दिषीष्ठाः / संचन्दिषीष्ठाः
सञ्चन्दिषीयास्थाम् / संचन्दिषीयास्थाम्
सञ्चन्दिषीध्वम् / संचन्दिषीध्वम्
उत्तम
सञ्चन्दिषीय / संचन्दिषीय
सञ्चन्दिषीवहि / संचन्दिषीवहि
सञ्चन्दिषीमहि / संचन्दिषीमहि