सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दति / संचन्दति
सञ्चन्दतः / संचन्दतः
सञ्चन्दन्ति / संचन्दन्ति
मध्यम
सञ्चन्दसि / संचन्दसि
सञ्चन्दथः / संचन्दथः
सञ्चन्दथ / संचन्दथ
उत्तम
सञ्चन्दामि / संचन्दामि
सञ्चन्दावः / संचन्दावः
सञ्चन्दामः / संचन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चचन्द / संचचन्द
सञ्चचन्दतुः / संचचन्दतुः
सञ्चचन्दुः / संचचन्दुः
मध्यम
सञ्चचन्दिथ / संचचन्दिथ
सञ्चचन्दथुः / संचचन्दथुः
सञ्चचन्द / संचचन्द
उत्तम
सञ्चचन्द / संचचन्द
सञ्चचन्दिव / संचचन्दिव
सञ्चचन्दिम / संचचन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिता / संचन्दिता
सञ्चन्दितारौ / संचन्दितारौ
सञ्चन्दितारः / संचन्दितारः
मध्यम
सञ्चन्दितासि / संचन्दितासि
सञ्चन्दितास्थः / संचन्दितास्थः
सञ्चन्दितास्थ / संचन्दितास्थ
उत्तम
सञ्चन्दितास्मि / संचन्दितास्मि
सञ्चन्दितास्वः / संचन्दितास्वः
सञ्चन्दितास्मः / संचन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दिष्यति / संचन्दिष्यति
सञ्चन्दिष्यतः / संचन्दिष्यतः
सञ्चन्दिष्यन्ति / संचन्दिष्यन्ति
मध्यम
सञ्चन्दिष्यसि / संचन्दिष्यसि
सञ्चन्दिष्यथः / संचन्दिष्यथः
सञ्चन्दिष्यथ / संचन्दिष्यथ
उत्तम
सञ्चन्दिष्यामि / संचन्दिष्यामि
सञ्चन्दिष्यावः / संचन्दिष्यावः
सञ्चन्दिष्यामः / संचन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्दतात् / संचन्दतात् / सञ्चन्दताद् / संचन्दताद् / सञ्चन्दतु / संचन्दतु
सञ्चन्दताम् / संचन्दताम्
सञ्चन्दन्तु / संचन्दन्तु
मध्यम
सञ्चन्दतात् / संचन्दतात् / सञ्चन्दताद् / संचन्दताद् / सञ्चन्द / संचन्द
सञ्चन्दतम् / संचन्दतम्
सञ्चन्दत / संचन्दत
उत्तम
सञ्चन्दानि / संचन्दानि
सञ्चन्दाव / संचन्दाव
सञ्चन्दाम / संचन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समचन्दत् / समचन्दद्
समचन्दताम्
समचन्दन्
मध्यम
समचन्दः
समचन्दतम्
समचन्दत
उत्तम
समचन्दम्
समचन्दाव
समचन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्देत् / संचन्देत् / सञ्चन्देद् / संचन्देद्
सञ्चन्देताम् / संचन्देताम्
सञ्चन्देयुः / संचन्देयुः
मध्यम
सञ्चन्देः / संचन्देः
सञ्चन्देतम् / संचन्देतम्
सञ्चन्देत / संचन्देत
उत्तम
सञ्चन्देयम् / संचन्देयम्
सञ्चन्देव / संचन्देव
सञ्चन्देम / संचन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्यात् / संचन्द्यात् / सञ्चन्द्याद् / संचन्द्याद्
सञ्चन्द्यास्ताम् / संचन्द्यास्ताम्
सञ्चन्द्यासुः / संचन्द्यासुः
मध्यम
सञ्चन्द्याः / संचन्द्याः
सञ्चन्द्यास्तम् / संचन्द्यास्तम्
सञ्चन्द्यास्त / संचन्द्यास्त
उत्तम
सञ्चन्द्यासम् / संचन्द्यासम्
सञ्चन्द्यास्व / संचन्द्यास्व
सञ्चन्द्यास्म / संचन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समचन्दीत् / समचन्दीद्
समचन्दिष्टाम्
समचन्दिषुः
मध्यम
समचन्दीः
समचन्दिष्टम्
समचन्दिष्ट
उत्तम
समचन्दिषम्
समचन्दिष्व
समचन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समचन्दिष्यत् / समचन्दिष्यद्
समचन्दिष्यताम्
समचन्दिष्यन्
मध्यम
समचन्दिष्यः
समचन्दिष्यतम्
समचन्दिष्यत
उत्तम
समचन्दिष्यम्
समचन्दिष्याव
समचन्दिष्याम