सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चन्दतात् / संचन्दतात् / सञ्चन्दताद् / संचन्दताद् / सञ्चन्दतु / संचन्दतु
सञ्चन्दताम् / संचन्दताम्
सञ्चन्दन्तु / संचन्दन्तु
मध्यम
सञ्चन्दतात् / संचन्दतात् / सञ्चन्दताद् / संचन्दताद् / सञ्चन्द / संचन्द
सञ्चन्दतम् / संचन्दतम्
सञ्चन्दत / संचन्दत
उत्तम
सञ्चन्दानि / संचन्दानि
सञ्चन्दाव / संचन्दाव
सञ्चन्दाम / संचन्दाम