सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चन्दिष्यति / संचन्दिष्यति
सञ्चन्दिष्यतः / संचन्दिष्यतः
सञ्चन्दिष्यन्ति / संचन्दिष्यन्ति
मध्यम
सञ्चन्दिष्यसि / संचन्दिष्यसि
सञ्चन्दिष्यथः / संचन्दिष्यथः
सञ्चन्दिष्यथ / संचन्दिष्यथ
उत्तम
सञ्चन्दिष्यामि / संचन्दिष्यामि
सञ्चन्दिष्यावः / संचन्दिष्यावः
सञ्चन्दिष्यामः / संचन्दिष्यामः