सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चचन्द / संचचन्द
सञ्चचन्दतुः / संचचन्दतुः
सञ्चचन्दुः / संचचन्दुः
मध्यम
सञ्चचन्दिथ / संचचन्दिथ
सञ्चचन्दथुः / संचचन्दथुः
सञ्चचन्द / संचचन्द
उत्तम
सञ्चचन्द / संचचन्द
सञ्चचन्दिव / संचचन्दिव
सञ्चचन्दिम / संचचन्दिम