सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्काञ्च्येत / संकाञ्च्येत
सङ्काञ्च्येयाताम् / संकाञ्च्येयाताम्
सङ्काञ्च्येरन् / संकाञ्च्येरन्
मध्यम
सङ्काञ्च्येथाः / संकाञ्च्येथाः
सङ्काञ्च्येयाथाम् / संकाञ्च्येयाथाम्
सङ्काञ्च्येध्वम् / संकाञ्च्येध्वम्
उत्तम
सङ्काञ्च्येय / संकाञ्च्येय
सङ्काञ्च्येवहि / संकाञ्च्येवहि
सङ्काञ्च्येमहि / संकाञ्च्येमहि