सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिषीष्ट / संकाञ्चिषीष्ट
सङ्काञ्चिषीयास्ताम् / संकाञ्चिषीयास्ताम्
सङ्काञ्चिषीरन् / संकाञ्चिषीरन्
मध्यम
सङ्काञ्चिषीष्ठाः / संकाञ्चिषीष्ठाः
सङ्काञ्चिषीयास्थाम् / संकाञ्चिषीयास्थाम्
सङ्काञ्चिषीध्वम् / संकाञ्चिषीध्वम्
उत्तम
सङ्काञ्चिषीय / संकाञ्चिषीय
सङ्काञ्चिषीवहि / संकाञ्चिषीवहि
सङ्काञ्चिषीमहि / संकाञ्चिषीमहि