सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्काञ्चेत / संकाञ्चेत
सङ्काञ्चेयाताम् / संकाञ्चेयाताम्
सङ्काञ्चेरन् / संकाञ्चेरन्
मध्यम
सङ्काञ्चेथाः / संकाञ्चेथाः
सङ्काञ्चेयाथाम् / संकाञ्चेयाथाम्
सङ्काञ्चेध्वम् / संकाञ्चेध्वम्
उत्तम
सङ्काञ्चेय / संकाञ्चेय
सङ्काञ्चेवहि / संकाञ्चेवहि
सङ्काञ्चेमहि / संकाञ्चेमहि