सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिता / संकाञ्चिता
सङ्काञ्चितारौ / संकाञ्चितारौ
सङ्काञ्चितारः / संकाञ्चितारः
मध्यम
सङ्काञ्चितासे / संकाञ्चितासे
सङ्काञ्चितासाथे / संकाञ्चितासाथे
सङ्काञ्चिताध्वे / संकाञ्चिताध्वे
उत्तम
सङ्काञ्चिताहे / संकाञ्चिताहे
सङ्काञ्चितास्वहे / संकाञ्चितास्वहे
सङ्काञ्चितास्महे / संकाञ्चितास्महे