सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कत्थ्येत / संकत्थ्येत
सङ्कत्थ्येयाताम् / संकत्थ्येयाताम्
सङ्कत्थ्येरन् / संकत्थ्येरन्
मध्यम
सङ्कत्थ्येथाः / संकत्थ्येथाः
सङ्कत्थ्येयाथाम् / संकत्थ्येयाथाम्
सङ्कत्थ्येध्वम् / संकत्थ्येध्वम्
उत्तम
सङ्कत्थ्येय / संकत्थ्येय
सङ्कत्थ्येवहि / संकत्थ्येवहि
सङ्कत्थ्येमहि / संकत्थ्येमहि