सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कत्थिष्यते / संकत्थिष्यते
सङ्कत्थिष्येते / संकत्थिष्येते
सङ्कत्थिष्यन्ते / संकत्थिष्यन्ते
मध्यम
सङ्कत्थिष्यसे / संकत्थिष्यसे
सङ्कत्थिष्येथे / संकत्थिष्येथे
सङ्कत्थिष्यध्वे / संकत्थिष्यध्वे
उत्तम
सङ्कत्थिष्ये / संकत्थिष्ये
सङ्कत्थिष्यावहे / संकत्थिष्यावहे
सङ्कत्थिष्यामहे / संकत्थिष्यामहे