सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चकत्थे / संचकत्थे
सञ्चकत्थाते / संचकत्थाते
सञ्चकत्थिरे / संचकत्थिरे
मध्यम
सञ्चकत्थिषे / संचकत्थिषे
सञ्चकत्थाथे / संचकत्थाथे
सञ्चकत्थिध्वे / संचकत्थिध्वे
उत्तम
सञ्चकत्थे / संचकत्थे
सञ्चकत्थिवहे / संचकत्थिवहे
सञ्चकत्थिमहे / संचकत्थिमहे