सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कत्थिषीष्ट / संकत्थिषीष्ट
सङ्कत्थिषीयास्ताम् / संकत्थिषीयास्ताम्
सङ्कत्थिषीरन् / संकत्थिषीरन्
मध्यम
सङ्कत्थिषीष्ठाः / संकत्थिषीष्ठाः
सङ्कत्थिषीयास्थाम् / संकत्थिषीयास्थाम्
सङ्कत्थिषीध्वम् / संकत्थिषीध्वम्
उत्तम
सङ्कत्थिषीय / संकत्थिषीय
सङ्कत्थिषीवहि / संकत्थिषीवहि
सङ्कत्थिषीमहि / संकत्थिषीमहि