सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कत्थेत / संकत्थेत
सङ्कत्थेयाताम् / संकत्थेयाताम्
सङ्कत्थेरन् / संकत्थेरन्
मध्यम
सङ्कत्थेथाः / संकत्थेथाः
सङ्कत्थेयाथाम् / संकत्थेयाथाम्
सङ्कत्थेध्वम् / संकत्थेध्वम्
उत्तम
सङ्कत्थेय / संकत्थेय
सङ्कत्थेवहि / संकत्थेवहि
सङ्कत्थेमहि / संकत्थेमहि