सम् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कत्थिता / संकत्थिता
सङ्कत्थितारौ / संकत्थितारौ
सङ्कत्थितारः / संकत्थितारः
मध्यम
सङ्कत्थितासे / संकत्थितासे
सङ्कत्थितासाथे / संकत्थितासाथे
सङ्कत्थिताध्वे / संकत्थिताध्वे
उत्तम
सङ्कत्थिताहे / संकत्थिताहे
सङ्कत्थितास्वहे / संकत्थितास्वहे
सङ्कत्थितास्महे / संकत्थितास्महे