सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्च्यताम् / संकञ्च्यताम्
सङ्कञ्च्येताम् / संकञ्च्येताम्
सङ्कञ्च्यन्ताम् / संकञ्च्यन्ताम्
मध्यम
सङ्कञ्च्यस्व / संकञ्च्यस्व
सङ्कञ्च्येथाम् / संकञ्च्येथाम्
सङ्कञ्च्यध्वम् / संकञ्च्यध्वम्
उत्तम
सङ्कञ्च्यै / संकञ्च्यै
सङ्कञ्च्यावहै / संकञ्च्यावहै
सङ्कञ्च्यामहै / संकञ्च्यामहै