सम् + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चितारः / संकञ्चितारः
मध्यम
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
उत्तम
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चितास्महे / संकञ्चितास्महे